A 180-9 Bhūtaḍāmaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 180/9
Title: Bhūtaḍāmaratantra
Dimensions: 27 x 13 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6055
Remarks:
Reel No. A 180-9 Inventory No. 11977
Title Bhūtaḍāmaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, missing folio is: 16
Size 27.0 x 13.0 cm
Folios 34
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the abbreviation bhūta. and in the lower right-hand margin under the word guruḥ on the verso
Scribe Sūryānaṃda
Date of Copying SAM 1915
Place of Copying Latitapura
Place of Deposit NAK
Accession No. 5/6055
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
krodhādhipaṃ namaskṛtya vyomavaktraṃ surāṃtakaṃ ||
abhedyabhedakaṃ staumi bhūtaḍāmaranāmakaṃ || 1 ||
trailokyādhipatiṃ caiva suralokanamaskṛtaṃ ||
unmattabhairavaṃ natvā pṛcchaty unmattabhairavī || 2 || ||
unmattabhairava uvāca ||
kathaṃ yakṣāpsaronāgāḥ kinnarāḥ pramathādayaḥ ||
jaṃvūdvīpe kalau siddhiṃ yadīcched (!) vā varāṃganāḥ ||3 || (fol. 1v1–3)
End
na mṛte pi tvayā deyo mṛte svīyād garīyasī ||
bhaktihīne durācāre hiṃsāvrataparāyaṇe || 19 ||
sālasye durjane duṣṭe gurubhaktivivarjite ||
anyathāvādine jñāne yat surair api durllabhaṃ || 20 ||(!)
anyathā krodhavajreṇa vināśo bhavitā tava || ||
unmattabhairavaḥ prāha bhairavīṃ siddhipaddhatiṃ || 21 ||
taṃtracūḍāmaṇau divyataṃtre smin bhūtaḍāmare || 21 || || (fol. 34r10–35r4)
Colophon
iti bhūtaḍāmare mahātaṃtre yakṣasiddhisādhanavidhiḥ paṃcadaśaḥ paṭalaḥ samāptaḥ || ||
śivaproktabhūtaḍāmarataṃtro yaṃ lalitāprarīyaśrīsūryānaṃdenālikhat || (!) śrī 1915 ||
pauṣe site śukladale viśāṣe (!) tithicaṃdrage ||
etatprāpte śubhadine sampūrṇam agamat śubham || (fol. 35r4–6)
Microfilm Details
Reel No. A 180/9
Date of Filming 26-10-1971
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-04-2007
Bibliography